||Chandra Sekhara Ashtakam Slokas ||

|| caṁdraśēkharāṣṭakam ||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| caṁdraśēkharāṣṭakam ||

caṁdra śēkhara caṁdra śēkhara
caṁdra śēkhara pāhimāṁ |
caṁdra śēkhara caṁdra śēkhara
caṁdra śēkhara rakṣamāṁ ||

raktasānuśarāsanaṁ rajatāgri śr̥ṁganikētanaṁ
śiṁjinīkr̥tapannagēśvara maccyutānalasāyakaṁ |
kṣipradagdhapuratrayaṁ tridaśālayai rabhivaṁditaṁ
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

paṁcapādapapuṣpa gaṁdhapadāṁbujadvāya śōbhitaṁ
phālalōcanajātapāvaka dagdamanmatha vigrahaṁ |
bhasmadigdakalēbaraṁ bhāvanāśanaṁ bhava mavyayaṁ
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

mattavāraṇamukhyacarmakr̥tōttarīyamanōharaṁ
paṁkajāsanapadamalōcana pūjātāṁghrisarōruham !
dēvasiṁdhutaraṁgaśīkarasikta śubhrajaṭādharaṁ
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ|| !!caṁdraśēkhara!!

yakṣarājasakhaṁ bhagakṣaharaṁ bhujaṁga vibhūṣaṇaṁ !
śūlarājasutāpariṣkr̥ta cāruvāmakaḷēbaram |
kṣvēlanīlagaḷaṁ paraśvathadhāriṇaṁ mr̥gadāriṇam
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

kuṁḍalīkr̥takuṁḍalīśvara kuṁḍalaṁ vr̥ṣa vāhanaṁ !
nāradādimunīśvarastuta vaibhavaṁ bhunavanēśvaram !
aṁdhakāṁtaka māśritāmarapādapaṁ śāmanāṁtakaṁ !
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

bhēṣaṇaṁ bhavarōgiṇā makhilāpada mapahāriṇaṁ !
dakṣayajñavināśanaṁ triguṇātmakaṁ trivilōcanam !
bhuktimuktiphalapradaṁ sakalāghasaṁghani barhaṇaṁ !
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

bhaktavatsala marcitaṁ nidhi makṣayaṁ haridaṁbaraṁ !
sarvabhūtipatiṁ parātpara mapramēya manuttamaṁ !
sōmavārina bhōhutāśana sōmapānilakhākr̥tiṁ !
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

viśvasr̥ṣṭividāyinaṁ punarēva pālanatatparaṁ
saṁharaṁtamapi prapaṁca maṣēśalōka nivāsinam !
krīḍayaṁta maharniśaṁ gaṇanāthayūtha samanvitaṁ!
caṁdraśēkhara māśrayē mama kiṁ kariṣyati vai yamaḥ||caṁdraśēkhara!!

mr̥tyabhītamr̥kaṁḍu sūnukr̥taṁ stapaṁ śivacaṁcadhau !
yatra kutra ca ya:paṭhēnna hi tasya mr̥tyubhayaṁ bhavēt !
pūrṇa māyu rārōgatā makhilārthasaṁpada mādaraṁ !
caṁdraśēkhara ēva tasya dadāti mukti mayatnata:||

caṁdra śēkhara caṁdra śēkhara
caṁdra śēkhara pāhimāṁ |
caṁdra śēkhara caṁdra śēkhara
caṁdra śēkhara rakṣamāṁ ||
|| iti caṁdraśēkharāṣṭakam samāptam ||
|| Om tat sat ||